Declension table of ?cikrīḍvas

Deva

MasculineSingularDualPlural
Nominativecikrīḍvān cikrīḍvāṃsau cikrīḍvāṃsaḥ
Vocativecikrīḍvan cikrīḍvāṃsau cikrīḍvāṃsaḥ
Accusativecikrīḍvāṃsam cikrīḍvāṃsau cikrīḍuṣaḥ
Instrumentalcikrīḍuṣā cikrīḍvadbhyām cikrīḍvadbhiḥ
Dativecikrīḍuṣe cikrīḍvadbhyām cikrīḍvadbhyaḥ
Ablativecikrīḍuṣaḥ cikrīḍvadbhyām cikrīḍvadbhyaḥ
Genitivecikrīḍuṣaḥ cikrīḍuṣoḥ cikrīḍuṣām
Locativecikrīḍuṣi cikrīḍuṣoḥ cikrīḍvatsu

Compound cikrīḍvat -

Adverb -cikrīḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria