Declension table of ?krīḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrīḍiṣyamāṇā krīḍiṣyamāṇe krīḍiṣyamāṇāḥ
Vocativekrīḍiṣyamāṇe krīḍiṣyamāṇe krīḍiṣyamāṇāḥ
Accusativekrīḍiṣyamāṇām krīḍiṣyamāṇe krīḍiṣyamāṇāḥ
Instrumentalkrīḍiṣyamāṇayā krīḍiṣyamāṇābhyām krīḍiṣyamāṇābhiḥ
Dativekrīḍiṣyamāṇāyai krīḍiṣyamāṇābhyām krīḍiṣyamāṇābhyaḥ
Ablativekrīḍiṣyamāṇāyāḥ krīḍiṣyamāṇābhyām krīḍiṣyamāṇābhyaḥ
Genitivekrīḍiṣyamāṇāyāḥ krīḍiṣyamāṇayoḥ krīḍiṣyamāṇānām
Locativekrīḍiṣyamāṇāyām krīḍiṣyamāṇayoḥ krīḍiṣyamāṇāsu

Adverb -krīḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria