Declension table of ?krīḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrīḍayiṣyamāṇaḥ krīḍayiṣyamāṇau krīḍayiṣyamāṇāḥ
Vocativekrīḍayiṣyamāṇa krīḍayiṣyamāṇau krīḍayiṣyamāṇāḥ
Accusativekrīḍayiṣyamāṇam krīḍayiṣyamāṇau krīḍayiṣyamāṇān
Instrumentalkrīḍayiṣyamāṇena krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇaiḥ krīḍayiṣyamāṇebhiḥ
Dativekrīḍayiṣyamāṇāya krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇebhyaḥ
Ablativekrīḍayiṣyamāṇāt krīḍayiṣyamāṇābhyām krīḍayiṣyamāṇebhyaḥ
Genitivekrīḍayiṣyamāṇasya krīḍayiṣyamāṇayoḥ krīḍayiṣyamāṇānām
Locativekrīḍayiṣyamāṇe krīḍayiṣyamāṇayoḥ krīḍayiṣyamāṇeṣu

Compound krīḍayiṣyamāṇa -

Adverb -krīḍayiṣyamāṇam -krīḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria