Conjugation tables of kelā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkelāyāmi kelāyāvaḥ kelāyāmaḥ
Secondkelāyasi kelāyathaḥ kelāyatha
Thirdkelāyati kelāyataḥ kelāyanti


Imperfect

ActiveSingularDualPlural
Firstakelāyam akelāyāva akelāyāma
Secondakelāyaḥ akelāyatam akelāyata
Thirdakelāyat akelāyatām akelāyan


Optative

ActiveSingularDualPlural
Firstkelāyeyam kelāyeva kelāyema
Secondkelāyeḥ kelāyetam kelāyeta
Thirdkelāyet kelāyetām kelāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstkelāyāni kelāyāva kelāyāma
Secondkelāya kelāyatam kelāyata
Thirdkelāyatu kelāyatām kelāyantu


Future

ActiveSingularDualPlural
Firstkelāyiṣyāmi kelāyiṣyāvaḥ kelāyiṣyāmaḥ
Secondkelāyiṣyasi kelāyiṣyathaḥ kelāyiṣyatha
Thirdkelāyiṣyati kelāyiṣyataḥ kelāyiṣyanti


MiddleSingularDualPlural
Firstkelāyiṣye kelāyiṣyāvahe kelāyiṣyāmahe
Secondkelāyiṣyase kelāyiṣyethe kelāyiṣyadhve
Thirdkelāyiṣyate kelāyiṣyete kelāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkelāyitāsmi kelāyitāsvaḥ kelāyitāsmaḥ
Secondkelāyitāsi kelāyitāsthaḥ kelāyitāstha
Thirdkelāyitā kelāyitārau kelāyitāraḥ

Participles

Past Passive Participle
kelita m. n. kelitā f.

Past Active Participle
kelitavat m. n. kelitavatī f.

Present Active Participle
kelāyat m. n. kelāyantī f.

Future Active Participle
kelāyiṣyat m. n. kelāyiṣyantī f.

Future Middle Participle
kelāyiṣyamāṇa m. n. kelāyiṣyamāṇā f.

Future Passive Participle
kelāyitavya m. n. kelāyitavyā f.

Indeclinable forms

Infinitive
kelāyitum

Absolutive
kelāyitvā

Periphrastic Perfect
kelāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria