Declension table of ?kelāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekelāyiṣyamāṇam kelāyiṣyamāṇe kelāyiṣyamāṇāni
Vocativekelāyiṣyamāṇa kelāyiṣyamāṇe kelāyiṣyamāṇāni
Accusativekelāyiṣyamāṇam kelāyiṣyamāṇe kelāyiṣyamāṇāni
Instrumentalkelāyiṣyamāṇena kelāyiṣyamāṇābhyām kelāyiṣyamāṇaiḥ
Dativekelāyiṣyamāṇāya kelāyiṣyamāṇābhyām kelāyiṣyamāṇebhyaḥ
Ablativekelāyiṣyamāṇāt kelāyiṣyamāṇābhyām kelāyiṣyamāṇebhyaḥ
Genitivekelāyiṣyamāṇasya kelāyiṣyamāṇayoḥ kelāyiṣyamāṇānām
Locativekelāyiṣyamāṇe kelāyiṣyamāṇayoḥ kelāyiṣyamāṇeṣu

Compound kelāyiṣyamāṇa -

Adverb -kelāyiṣyamāṇam -kelāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria