Declension table of ?kelāyantī

Deva

FeminineSingularDualPlural
Nominativekelāyantī kelāyantyau kelāyantyaḥ
Vocativekelāyanti kelāyantyau kelāyantyaḥ
Accusativekelāyantīm kelāyantyau kelāyantīḥ
Instrumentalkelāyantyā kelāyantībhyām kelāyantībhiḥ
Dativekelāyantyai kelāyantībhyām kelāyantībhyaḥ
Ablativekelāyantyāḥ kelāyantībhyām kelāyantībhyaḥ
Genitivekelāyantyāḥ kelāyantyoḥ kelāyantīnām
Locativekelāyantyām kelāyantyoḥ kelāyantīṣu

Compound kelāyanti - kelāyantī -

Adverb -kelāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria