Declension table of ?kelāyat

Deva

MasculineSingularDualPlural
Nominativekelāyan kelāyantau kelāyantaḥ
Vocativekelāyan kelāyantau kelāyantaḥ
Accusativekelāyantam kelāyantau kelāyataḥ
Instrumentalkelāyatā kelāyadbhyām kelāyadbhiḥ
Dativekelāyate kelāyadbhyām kelāyadbhyaḥ
Ablativekelāyataḥ kelāyadbhyām kelāyadbhyaḥ
Genitivekelāyataḥ kelāyatoḥ kelāyatām
Locativekelāyati kelāyatoḥ kelāyatsu

Compound kelāyat -

Adverb -kelāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria