Declension table of ?kelāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekelāyiṣyat kelāyiṣyantī kelāyiṣyatī kelāyiṣyanti
Vocativekelāyiṣyat kelāyiṣyantī kelāyiṣyatī kelāyiṣyanti
Accusativekelāyiṣyat kelāyiṣyantī kelāyiṣyatī kelāyiṣyanti
Instrumentalkelāyiṣyatā kelāyiṣyadbhyām kelāyiṣyadbhiḥ
Dativekelāyiṣyate kelāyiṣyadbhyām kelāyiṣyadbhyaḥ
Ablativekelāyiṣyataḥ kelāyiṣyadbhyām kelāyiṣyadbhyaḥ
Genitivekelāyiṣyataḥ kelāyiṣyatoḥ kelāyiṣyatām
Locativekelāyiṣyati kelāyiṣyatoḥ kelāyiṣyatsu

Adverb -kelāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria