Declension table of ?kelāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekelāyiṣyan kelāyiṣyantau kelāyiṣyantaḥ
Vocativekelāyiṣyan kelāyiṣyantau kelāyiṣyantaḥ
Accusativekelāyiṣyantam kelāyiṣyantau kelāyiṣyataḥ
Instrumentalkelāyiṣyatā kelāyiṣyadbhyām kelāyiṣyadbhiḥ
Dativekelāyiṣyate kelāyiṣyadbhyām kelāyiṣyadbhyaḥ
Ablativekelāyiṣyataḥ kelāyiṣyadbhyām kelāyiṣyadbhyaḥ
Genitivekelāyiṣyataḥ kelāyiṣyatoḥ kelāyiṣyatām
Locativekelāyiṣyati kelāyiṣyatoḥ kelāyiṣyatsu

Compound kelāyiṣyat -

Adverb -kelāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria