Declension table of ?kelāyitavya

Deva

MasculineSingularDualPlural
Nominativekelāyitavyaḥ kelāyitavyau kelāyitavyāḥ
Vocativekelāyitavya kelāyitavyau kelāyitavyāḥ
Accusativekelāyitavyam kelāyitavyau kelāyitavyān
Instrumentalkelāyitavyena kelāyitavyābhyām kelāyitavyaiḥ kelāyitavyebhiḥ
Dativekelāyitavyāya kelāyitavyābhyām kelāyitavyebhyaḥ
Ablativekelāyitavyāt kelāyitavyābhyām kelāyitavyebhyaḥ
Genitivekelāyitavyasya kelāyitavyayoḥ kelāyitavyānām
Locativekelāyitavye kelāyitavyayoḥ kelāyitavyeṣu

Compound kelāyitavya -

Adverb -kelāyitavyam -kelāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria