Declension table of ?kelāyitavyā

Deva

FeminineSingularDualPlural
Nominativekelāyitavyā kelāyitavye kelāyitavyāḥ
Vocativekelāyitavye kelāyitavye kelāyitavyāḥ
Accusativekelāyitavyām kelāyitavye kelāyitavyāḥ
Instrumentalkelāyitavyayā kelāyitavyābhyām kelāyitavyābhiḥ
Dativekelāyitavyāyai kelāyitavyābhyām kelāyitavyābhyaḥ
Ablativekelāyitavyāyāḥ kelāyitavyābhyām kelāyitavyābhyaḥ
Genitivekelāyitavyāyāḥ kelāyitavyayoḥ kelāyitavyānām
Locativekelāyitavyāyām kelāyitavyayoḥ kelāyitavyāsu

Adverb -kelāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria