Declension table of ?kelitavat

Deva

NeuterSingularDualPlural
Nominativekelitavat kelitavantī kelitavatī kelitavanti
Vocativekelitavat kelitavantī kelitavatī kelitavanti
Accusativekelitavat kelitavantī kelitavatī kelitavanti
Instrumentalkelitavatā kelitavadbhyām kelitavadbhiḥ
Dativekelitavate kelitavadbhyām kelitavadbhyaḥ
Ablativekelitavataḥ kelitavadbhyām kelitavadbhyaḥ
Genitivekelitavataḥ kelitavatoḥ kelitavatām
Locativekelitavati kelitavatoḥ kelitavatsu

Adverb -kelitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria