तिङन्तावली केला

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकेलायति केलायतः केलायन्ति
मध्यमकेलायसि केलायथः केलायथ
उत्तमकेलायामि केलायावः केलायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकेलायत् अकेलायताम् अकेलायन्
मध्यमअकेलायः अकेलायतम् अकेलायत
उत्तमअकेलायम् अकेलायाव अकेलायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकेलायेत् केलायेताम् केलायेयुः
मध्यमकेलायेः केलायेतम् केलायेत
उत्तमकेलायेयम् केलायेव केलायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमकेलायतु केलायताम् केलायन्तु
मध्यमकेलाय केलायतम् केलायत
उत्तमकेलायानि केलायाव केलायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमकेलायिष्यति केलायिष्यतः केलायिष्यन्ति
मध्यमकेलायिष्यसि केलायिष्यथः केलायिष्यथ
उत्तमकेलायिष्यामि केलायिष्यावः केलायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकेलायिष्यते केलायिष्येते केलायिष्यन्ते
मध्यमकेलायिष्यसे केलायिष्येथे केलायिष्यध्वे
उत्तमकेलायिष्ये केलायिष्यावहे केलायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकेलायिता केलायितारौ केलायितारः
मध्यमकेलायितासि केलायितास्थः केलायितास्थ
उत्तमकेलायितास्मि केलायितास्वः केलायितास्मः

कृदन्त

क्त
केलित m. n. केलिता f.

क्तवतु
केलितवत् m. n. केलितवती f.

शतृ
केलायत् m. n. केलायन्ती f.

लुडादेश पर
केलायिष्यत् m. n. केलायिष्यन्ती f.

लुडादेश आत्म
केलायिष्यमाण m. n. केलायिष्यमाणा f.

तव्य
केलायितव्य m. n. केलायितव्या f.

अव्यय

तुमुन्
केलायितुम्

क्त्वा
केलायित्वा

लिट्
केलायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria