Conjugation tables of kās_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkāse kāsāvahe kāsāmahe
Secondkāsase kāsethe kāsadhve
Thirdkāsate kāsete kāsante


PassiveSingularDualPlural
Firstkāsye kāsyāvahe kāsyāmahe
Secondkāsyase kāsyethe kāsyadhve
Thirdkāsyate kāsyete kāsyante


Imperfect

MiddleSingularDualPlural
Firstakāse akāsāvahi akāsāmahi
Secondakāsathāḥ akāsethām akāsadhvam
Thirdakāsata akāsetām akāsanta


PassiveSingularDualPlural
Firstakāsye akāsyāvahi akāsyāmahi
Secondakāsyathāḥ akāsyethām akāsyadhvam
Thirdakāsyata akāsyetām akāsyanta


Optative

MiddleSingularDualPlural
Firstkāseya kāsevahi kāsemahi
Secondkāsethāḥ kāseyāthām kāsedhvam
Thirdkāseta kāseyātām kāseran


PassiveSingularDualPlural
Firstkāsyeya kāsyevahi kāsyemahi
Secondkāsyethāḥ kāsyeyāthām kāsyedhvam
Thirdkāsyeta kāsyeyātām kāsyeran


Imperative

MiddleSingularDualPlural
Firstkāsai kāsāvahai kāsāmahai
Secondkāsasva kāsethām kāsadhvam
Thirdkāsatām kāsetām kāsantām


PassiveSingularDualPlural
Firstkāsyai kāsyāvahai kāsyāmahai
Secondkāsyasva kāsyethām kāsyadhvam
Thirdkāsyatām kāsyetām kāsyantām


Future

MiddleSingularDualPlural
Firstkāsiṣye kāsiṣyāvahe kāsiṣyāmahe
Secondkāsiṣyase kāsiṣyethe kāsiṣyadhve
Thirdkāsiṣyate kāsiṣyete kāsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāsitāsmi kāsitāsvaḥ kāsitāsmaḥ
Secondkāsitāsi kāsitāsthaḥ kāsitāstha
Thirdkāsitā kāsitārau kāsitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakāse cakāsivahe cakāsimahe
Secondcakāsiṣe cakāsāthe cakāsidhve
Thirdcakāse cakāsāte cakāsire


Benedictive

ActiveSingularDualPlural
Firstkāsyāsam kāsyāsva kāsyāsma
Secondkāsyāḥ kāsyāstam kāsyāsta
Thirdkāsyāt kāsyāstām kāsyāsuḥ

Participles

Past Passive Participle
kāsta m. n. kāstā f.

Past Active Participle
kāstavat m. n. kāstavatī f.

Present Middle Participle
kāsamāna m. n. kāsamānā f.

Present Passive Participle
kāsyamāna m. n. kāsyamānā f.

Future Middle Participle
kāsiṣyamāṇa m. n. kāsiṣyamāṇā f.

Future Passive Participle
kāsitavya m. n. kāsitavyā f.

Future Passive Participle
kāsya m. n. kāsyā f.

Future Passive Participle
kāsanīya m. n. kāsanīyā f.

Perfect Middle Participle
cakāsāna m. n. cakāsānā f.

Indeclinable forms

Infinitive
kāsitum

Absolutive
kāstvā

Absolutive
-kāsya

Periphrastic Perfect
kāsām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria