Declension table of ?kāsitavya

Deva

MasculineSingularDualPlural
Nominativekāsitavyaḥ kāsitavyau kāsitavyāḥ
Vocativekāsitavya kāsitavyau kāsitavyāḥ
Accusativekāsitavyam kāsitavyau kāsitavyān
Instrumentalkāsitavyena kāsitavyābhyām kāsitavyaiḥ kāsitavyebhiḥ
Dativekāsitavyāya kāsitavyābhyām kāsitavyebhyaḥ
Ablativekāsitavyāt kāsitavyābhyām kāsitavyebhyaḥ
Genitivekāsitavyasya kāsitavyayoḥ kāsitavyānām
Locativekāsitavye kāsitavyayoḥ kāsitavyeṣu

Compound kāsitavya -

Adverb -kāsitavyam -kāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria