Declension table of ?kāsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekāsiṣyamāṇaḥ kāsiṣyamāṇau kāsiṣyamāṇāḥ
Vocativekāsiṣyamāṇa kāsiṣyamāṇau kāsiṣyamāṇāḥ
Accusativekāsiṣyamāṇam kāsiṣyamāṇau kāsiṣyamāṇān
Instrumentalkāsiṣyamāṇena kāsiṣyamāṇābhyām kāsiṣyamāṇaiḥ kāsiṣyamāṇebhiḥ
Dativekāsiṣyamāṇāya kāsiṣyamāṇābhyām kāsiṣyamāṇebhyaḥ
Ablativekāsiṣyamāṇāt kāsiṣyamāṇābhyām kāsiṣyamāṇebhyaḥ
Genitivekāsiṣyamāṇasya kāsiṣyamāṇayoḥ kāsiṣyamāṇānām
Locativekāsiṣyamāṇe kāsiṣyamāṇayoḥ kāsiṣyamāṇeṣu

Compound kāsiṣyamāṇa -

Adverb -kāsiṣyamāṇam -kāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria