Declension table of ?kāsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāsiṣyamāṇā kāsiṣyamāṇe kāsiṣyamāṇāḥ
Vocativekāsiṣyamāṇe kāsiṣyamāṇe kāsiṣyamāṇāḥ
Accusativekāsiṣyamāṇām kāsiṣyamāṇe kāsiṣyamāṇāḥ
Instrumentalkāsiṣyamāṇayā kāsiṣyamāṇābhyām kāsiṣyamāṇābhiḥ
Dativekāsiṣyamāṇāyai kāsiṣyamāṇābhyām kāsiṣyamāṇābhyaḥ
Ablativekāsiṣyamāṇāyāḥ kāsiṣyamāṇābhyām kāsiṣyamāṇābhyaḥ
Genitivekāsiṣyamāṇāyāḥ kāsiṣyamāṇayoḥ kāsiṣyamāṇānām
Locativekāsiṣyamāṇāyām kāsiṣyamāṇayoḥ kāsiṣyamāṇāsu

Adverb -kāsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria