Declension table of ?kāsta

Deva

MasculineSingularDualPlural
Nominativekāstaḥ kāstau kāstāḥ
Vocativekāsta kāstau kāstāḥ
Accusativekāstam kāstau kāstān
Instrumentalkāstena kāstābhyām kāstaiḥ kāstebhiḥ
Dativekāstāya kāstābhyām kāstebhyaḥ
Ablativekāstāt kāstābhyām kāstebhyaḥ
Genitivekāstasya kāstayoḥ kāstānām
Locativekāste kāstayoḥ kāsteṣu

Compound kāsta -

Adverb -kāstam -kāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria