Declension table of ?kāstavatī

Deva

FeminineSingularDualPlural
Nominativekāstavatī kāstavatyau kāstavatyaḥ
Vocativekāstavati kāstavatyau kāstavatyaḥ
Accusativekāstavatīm kāstavatyau kāstavatīḥ
Instrumentalkāstavatyā kāstavatībhyām kāstavatībhiḥ
Dativekāstavatyai kāstavatībhyām kāstavatībhyaḥ
Ablativekāstavatyāḥ kāstavatībhyām kāstavatībhyaḥ
Genitivekāstavatyāḥ kāstavatyoḥ kāstavatīnām
Locativekāstavatyām kāstavatyoḥ kāstavatīṣu

Compound kāstavati - kāstavatī -

Adverb -kāstavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria