Declension table of ?kāsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāsiṣyamāṇam kāsiṣyamāṇe kāsiṣyamāṇāni
Vocativekāsiṣyamāṇa kāsiṣyamāṇe kāsiṣyamāṇāni
Accusativekāsiṣyamāṇam kāsiṣyamāṇe kāsiṣyamāṇāni
Instrumentalkāsiṣyamāṇena kāsiṣyamāṇābhyām kāsiṣyamāṇaiḥ
Dativekāsiṣyamāṇāya kāsiṣyamāṇābhyām kāsiṣyamāṇebhyaḥ
Ablativekāsiṣyamāṇāt kāsiṣyamāṇābhyām kāsiṣyamāṇebhyaḥ
Genitivekāsiṣyamāṇasya kāsiṣyamāṇayoḥ kāsiṣyamāṇānām
Locativekāsiṣyamāṇe kāsiṣyamāṇayoḥ kāsiṣyamāṇeṣu

Compound kāsiṣyamāṇa -

Adverb -kāsiṣyamāṇam -kāsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria