Declension table of ?kāsitavyā

Deva

FeminineSingularDualPlural
Nominativekāsitavyā kāsitavye kāsitavyāḥ
Vocativekāsitavye kāsitavye kāsitavyāḥ
Accusativekāsitavyām kāsitavye kāsitavyāḥ
Instrumentalkāsitavyayā kāsitavyābhyām kāsitavyābhiḥ
Dativekāsitavyāyai kāsitavyābhyām kāsitavyābhyaḥ
Ablativekāsitavyāyāḥ kāsitavyābhyām kāsitavyābhyaḥ
Genitivekāsitavyāyāḥ kāsitavyayoḥ kāsitavyānām
Locativekāsitavyāyām kāsitavyayoḥ kāsitavyāsu

Adverb -kāsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria