Declension table of ?kāstavat

Deva

MasculineSingularDualPlural
Nominativekāstavān kāstavantau kāstavantaḥ
Vocativekāstavan kāstavantau kāstavantaḥ
Accusativekāstavantam kāstavantau kāstavataḥ
Instrumentalkāstavatā kāstavadbhyām kāstavadbhiḥ
Dativekāstavate kāstavadbhyām kāstavadbhyaḥ
Ablativekāstavataḥ kāstavadbhyām kāstavadbhyaḥ
Genitivekāstavataḥ kāstavatoḥ kāstavatām
Locativekāstavati kāstavatoḥ kāstavatsu

Compound kāstavat -

Adverb -kāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria