Declension table of ?kāsta

Deva

NeuterSingularDualPlural
Nominativekāstam kāste kāstāni
Vocativekāsta kāste kāstāni
Accusativekāstam kāste kāstāni
Instrumentalkāstena kāstābhyām kāstaiḥ
Dativekāstāya kāstābhyām kāstebhyaḥ
Ablativekāstāt kāstābhyām kāstebhyaḥ
Genitivekāstasya kāstayoḥ kāstānām
Locativekāste kāstayoḥ kāsteṣu

Compound kāsta -

Adverb -kāstam -kāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria