Conjugation tables of hrī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjihremi jihrīvaḥ jihrīmaḥ
Secondjihreṣi jihrīthaḥ jihrītha
Thirdjihreti jihrītaḥ jihryati


Imperfect

ActiveSingularDualPlural
Firstajihrayam ajihrīva ajihrīma
Secondajihreḥ ajihrītam ajihrīta
Thirdajihret ajihrītām ajihrayuḥ


Optative

ActiveSingularDualPlural
Firstjihrīyām jihrīyāva jihrīyāma
Secondjihrīyāḥ jihrīyātam jihrīyāta
Thirdjihrīyāt jihrīyātām jihrīyuḥ


Imperative

ActiveSingularDualPlural
Firstjihrayāṇi jihrayāva jihrayāma
Secondjihrīhi jihrītam jihrīta
Thirdjihretu jihrītām jihryatu


Future

ActiveSingularDualPlural
Firsthreṣyāmi hreṣyāvaḥ hreṣyāmaḥ
Secondhreṣyasi hreṣyathaḥ hreṣyatha
Thirdhreṣyati hreṣyataḥ hreṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthretāsmi hretāsvaḥ hretāsmaḥ
Secondhretāsi hretāsthaḥ hretāstha
Thirdhretā hretārau hretāraḥ


Perfect

ActiveSingularDualPlural
Firstjihrāya jihraya jihriyiva jihrayiva jihriyima jihrayima
Secondjihretha jihrayitha jihriyathuḥ jihriya
Thirdjihrāya jihriyatuḥ jihriyuḥ


Benedictive

ActiveSingularDualPlural
Firsthrīyāsam hrīyāsva hrīyāsma
Secondhrīyāḥ hrīyāstam hrīyāsta
Thirdhrīyāt hrīyāstām hrīyāsuḥ

Participles

Past Passive Participle
hrīta m. n. hrītā f.

Past Passive Participle
hrīṇa m. n. hrīṇā f.

Past Active Participle
hrīṇavat m. n. hrīṇavatī f.

Past Active Participle
hrītavat m. n. hrītavatī f.

Present Active Participle
jihryat m. n. jihryatī f.

Future Active Participle
hreṣyat m. n. hreṣyantī f.

Perfect Active Participle
jihrīvas m. n. jihryuṣī f.

Indeclinable forms

Infinitive
hretum

Absolutive
hrītvā

Absolutive
-hrīya

Periphrastic Perfect
jihrayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthrepayāmi hrepayāvaḥ hrepayāmaḥ
Secondhrepayasi hrepayathaḥ hrepayatha
Thirdhrepayati hrepayataḥ hrepayanti


MiddleSingularDualPlural
Firsthrepaye hrepayāvahe hrepayāmahe
Secondhrepayase hrepayethe hrepayadhve
Thirdhrepayate hrepayete hrepayante


PassiveSingularDualPlural
Firsthrepye hrepyāvahe hrepyāmahe
Secondhrepyase hrepyethe hrepyadhve
Thirdhrepyate hrepyete hrepyante


Imperfect

ActiveSingularDualPlural
Firstahrepayam ahrepayāva ahrepayāma
Secondahrepayaḥ ahrepayatam ahrepayata
Thirdahrepayat ahrepayatām ahrepayan


MiddleSingularDualPlural
Firstahrepaye ahrepayāvahi ahrepayāmahi
Secondahrepayathāḥ ahrepayethām ahrepayadhvam
Thirdahrepayata ahrepayetām ahrepayanta


PassiveSingularDualPlural
Firstahrepye ahrepyāvahi ahrepyāmahi
Secondahrepyathāḥ ahrepyethām ahrepyadhvam
Thirdahrepyata ahrepyetām ahrepyanta


Optative

ActiveSingularDualPlural
Firsthrepayeyam hrepayeva hrepayema
Secondhrepayeḥ hrepayetam hrepayeta
Thirdhrepayet hrepayetām hrepayeyuḥ


MiddleSingularDualPlural
Firsthrepayeya hrepayevahi hrepayemahi
Secondhrepayethāḥ hrepayeyāthām hrepayedhvam
Thirdhrepayeta hrepayeyātām hrepayeran


PassiveSingularDualPlural
Firsthrepyeya hrepyevahi hrepyemahi
Secondhrepyethāḥ hrepyeyāthām hrepyedhvam
Thirdhrepyeta hrepyeyātām hrepyeran


Imperative

ActiveSingularDualPlural
Firsthrepayāṇi hrepayāva hrepayāma
Secondhrepaya hrepayatam hrepayata
Thirdhrepayatu hrepayatām hrepayantu


MiddleSingularDualPlural
Firsthrepayai hrepayāvahai hrepayāmahai
Secondhrepayasva hrepayethām hrepayadhvam
Thirdhrepayatām hrepayetām hrepayantām


PassiveSingularDualPlural
Firsthrepyai hrepyāvahai hrepyāmahai
Secondhrepyasva hrepyethām hrepyadhvam
Thirdhrepyatām hrepyetām hrepyantām


Future

ActiveSingularDualPlural
Firsthrepayiṣyāmi hrepayiṣyāvaḥ hrepayiṣyāmaḥ
Secondhrepayiṣyasi hrepayiṣyathaḥ hrepayiṣyatha
Thirdhrepayiṣyati hrepayiṣyataḥ hrepayiṣyanti


MiddleSingularDualPlural
Firsthrepayiṣye hrepayiṣyāvahe hrepayiṣyāmahe
Secondhrepayiṣyase hrepayiṣyethe hrepayiṣyadhve
Thirdhrepayiṣyate hrepayiṣyete hrepayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrepayitāsmi hrepayitāsvaḥ hrepayitāsmaḥ
Secondhrepayitāsi hrepayitāsthaḥ hrepayitāstha
Thirdhrepayitā hrepayitārau hrepayitāraḥ

Participles

Past Passive Participle
hrepita m. n. hrepitā f.

Past Active Participle
hrepitavat m. n. hrepitavatī f.

Present Active Participle
hrepayat m. n. hrepayantī f.

Present Middle Participle
hrepayamāṇa m. n. hrepayamāṇā f.

Present Passive Participle
hrepyamāṇa m. n. hrepyamāṇā f.

Future Active Participle
hrepayiṣyat m. n. hrepayiṣyantī f.

Future Middle Participle
hrepayiṣyamāṇa m. n. hrepayiṣyamāṇā f.

Future Passive Participle
hrepya m. n. hrepyā f.

Future Passive Participle
hrepaṇīya m. n. hrepaṇīyā f.

Indeclinable forms

Infinitive
hrepayitum

Absolutive
hrepayitvā

Absolutive
-hrepya

Periphrastic Perfect
hrepayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria