Declension table of ?hrepayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrepayiṣyamāṇā hrepayiṣyamāṇe hrepayiṣyamāṇāḥ
Vocativehrepayiṣyamāṇe hrepayiṣyamāṇe hrepayiṣyamāṇāḥ
Accusativehrepayiṣyamāṇām hrepayiṣyamāṇe hrepayiṣyamāṇāḥ
Instrumentalhrepayiṣyamāṇayā hrepayiṣyamāṇābhyām hrepayiṣyamāṇābhiḥ
Dativehrepayiṣyamāṇāyai hrepayiṣyamāṇābhyām hrepayiṣyamāṇābhyaḥ
Ablativehrepayiṣyamāṇāyāḥ hrepayiṣyamāṇābhyām hrepayiṣyamāṇābhyaḥ
Genitivehrepayiṣyamāṇāyāḥ hrepayiṣyamāṇayoḥ hrepayiṣyamāṇānām
Locativehrepayiṣyamāṇāyām hrepayiṣyamāṇayoḥ hrepayiṣyamāṇāsu

Adverb -hrepayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria