Declension table of ?jihrīvas

Deva

MasculineSingularDualPlural
Nominativejihrīvān jihrīvāṃsau jihrīvāṃsaḥ
Vocativejihrīvan jihrīvāṃsau jihrīvāṃsaḥ
Accusativejihrīvāṃsam jihrīvāṃsau jihryuṣaḥ
Instrumentaljihryuṣā jihrīvadbhyām jihrīvadbhiḥ
Dativejihryuṣe jihrīvadbhyām jihrīvadbhyaḥ
Ablativejihryuṣaḥ jihrīvadbhyām jihrīvadbhyaḥ
Genitivejihryuṣaḥ jihryuṣoḥ jihryuṣām
Locativejihryuṣi jihryuṣoḥ jihrīvatsu

Compound jihrīvat -

Adverb -jihrīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria