Declension table of ?hrepayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehrepayiṣyamāṇaḥ hrepayiṣyamāṇau hrepayiṣyamāṇāḥ
Vocativehrepayiṣyamāṇa hrepayiṣyamāṇau hrepayiṣyamāṇāḥ
Accusativehrepayiṣyamāṇam hrepayiṣyamāṇau hrepayiṣyamāṇān
Instrumentalhrepayiṣyamāṇena hrepayiṣyamāṇābhyām hrepayiṣyamāṇaiḥ hrepayiṣyamāṇebhiḥ
Dativehrepayiṣyamāṇāya hrepayiṣyamāṇābhyām hrepayiṣyamāṇebhyaḥ
Ablativehrepayiṣyamāṇāt hrepayiṣyamāṇābhyām hrepayiṣyamāṇebhyaḥ
Genitivehrepayiṣyamāṇasya hrepayiṣyamāṇayoḥ hrepayiṣyamāṇānām
Locativehrepayiṣyamāṇe hrepayiṣyamāṇayoḥ hrepayiṣyamāṇeṣu

Compound hrepayiṣyamāṇa -

Adverb -hrepayiṣyamāṇam -hrepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria