Declension table of ?hrepayiṣyat

Deva

MasculineSingularDualPlural
Nominativehrepayiṣyan hrepayiṣyantau hrepayiṣyantaḥ
Vocativehrepayiṣyan hrepayiṣyantau hrepayiṣyantaḥ
Accusativehrepayiṣyantam hrepayiṣyantau hrepayiṣyataḥ
Instrumentalhrepayiṣyatā hrepayiṣyadbhyām hrepayiṣyadbhiḥ
Dativehrepayiṣyate hrepayiṣyadbhyām hrepayiṣyadbhyaḥ
Ablativehrepayiṣyataḥ hrepayiṣyadbhyām hrepayiṣyadbhyaḥ
Genitivehrepayiṣyataḥ hrepayiṣyatoḥ hrepayiṣyatām
Locativehrepayiṣyati hrepayiṣyatoḥ hrepayiṣyatsu

Compound hrepayiṣyat -

Adverb -hrepayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria