Declension table of ?hrepayiṣyat

Deva

NeuterSingularDualPlural
Nominativehrepayiṣyat hrepayiṣyantī hrepayiṣyatī hrepayiṣyanti
Vocativehrepayiṣyat hrepayiṣyantī hrepayiṣyatī hrepayiṣyanti
Accusativehrepayiṣyat hrepayiṣyantī hrepayiṣyatī hrepayiṣyanti
Instrumentalhrepayiṣyatā hrepayiṣyadbhyām hrepayiṣyadbhiḥ
Dativehrepayiṣyate hrepayiṣyadbhyām hrepayiṣyadbhyaḥ
Ablativehrepayiṣyataḥ hrepayiṣyadbhyām hrepayiṣyadbhyaḥ
Genitivehrepayiṣyataḥ hrepayiṣyatoḥ hrepayiṣyatām
Locativehrepayiṣyati hrepayiṣyatoḥ hrepayiṣyatsu

Adverb -hrepayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria