Declension table of hrepaṇīya

Deva

MasculineSingularDualPlural
Nominativehrepaṇīyaḥ hrepaṇīyau hrepaṇīyāḥ
Vocativehrepaṇīya hrepaṇīyau hrepaṇīyāḥ
Accusativehrepaṇīyam hrepaṇīyau hrepaṇīyān
Instrumentalhrepaṇīyena hrepaṇīyābhyām hrepaṇīyaiḥ hrepaṇīyebhiḥ
Dativehrepaṇīyāya hrepaṇīyābhyām hrepaṇīyebhyaḥ
Ablativehrepaṇīyāt hrepaṇīyābhyām hrepaṇīyebhyaḥ
Genitivehrepaṇīyasya hrepaṇīyayoḥ hrepaṇīyānām
Locativehrepaṇīye hrepaṇīyayoḥ hrepaṇīyeṣu

Compound hrepaṇīya -

Adverb -hrepaṇīyam -hrepaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria