Declension table of ?hrepyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrepyamāṇā hrepyamāṇe hrepyamāṇāḥ
Vocativehrepyamāṇe hrepyamāṇe hrepyamāṇāḥ
Accusativehrepyamāṇām hrepyamāṇe hrepyamāṇāḥ
Instrumentalhrepyamāṇayā hrepyamāṇābhyām hrepyamāṇābhiḥ
Dativehrepyamāṇāyai hrepyamāṇābhyām hrepyamāṇābhyaḥ
Ablativehrepyamāṇāyāḥ hrepyamāṇābhyām hrepyamāṇābhyaḥ
Genitivehrepyamāṇāyāḥ hrepyamāṇayoḥ hrepyamāṇānām
Locativehrepyamāṇāyām hrepyamāṇayoḥ hrepyamāṇāsu

Adverb -hrepyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria