Declension table of ?hrepitavat

Deva

NeuterSingularDualPlural
Nominativehrepitavat hrepitavantī hrepitavatī hrepitavanti
Vocativehrepitavat hrepitavantī hrepitavatī hrepitavanti
Accusativehrepitavat hrepitavantī hrepitavatī hrepitavanti
Instrumentalhrepitavatā hrepitavadbhyām hrepitavadbhiḥ
Dativehrepitavate hrepitavadbhyām hrepitavadbhyaḥ
Ablativehrepitavataḥ hrepitavadbhyām hrepitavadbhyaḥ
Genitivehrepitavataḥ hrepitavatoḥ hrepitavatām
Locativehrepitavati hrepitavatoḥ hrepitavatsu

Adverb -hrepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria