Declension table of ?jihryuṣī

Deva

FeminineSingularDualPlural
Nominativejihryuṣī jihryuṣyau jihryuṣyaḥ
Vocativejihryuṣi jihryuṣyau jihryuṣyaḥ
Accusativejihryuṣīm jihryuṣyau jihryuṣīḥ
Instrumentaljihryuṣyā jihryuṣībhyām jihryuṣībhiḥ
Dativejihryuṣyai jihryuṣībhyām jihryuṣībhyaḥ
Ablativejihryuṣyāḥ jihryuṣībhyām jihryuṣībhyaḥ
Genitivejihryuṣyāḥ jihryuṣyoḥ jihryuṣīṇām
Locativejihryuṣyām jihryuṣyoḥ jihryuṣīṣu

Compound jihryuṣi - jihryuṣī -

Adverb -jihryuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria