Conjugation tables of granth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgrathnāmi grathnīvaḥ grathnīmaḥ
Secondgrathnāsi grathnīthaḥ grathnītha
Thirdgrathnāti grathnītaḥ grathnanti


PassiveSingularDualPlural
Firstgrathye grathyāvahe grathyāmahe
Secondgrathyase grathyethe grathyadhve
Thirdgrathyate grathyete grathyante


Imperfect

ActiveSingularDualPlural
Firstagrathnām agrathnīva agrathnīma
Secondagrathnāḥ agrathnītam agrathnīta
Thirdagrathnāt agrathnītām agrathnan


PassiveSingularDualPlural
Firstagrathye agrathyāvahi agrathyāmahi
Secondagrathyathāḥ agrathyethām agrathyadhvam
Thirdagrathyata agrathyetām agrathyanta


Optative

ActiveSingularDualPlural
Firstgrathnīyām grathnīyāva grathnīyāma
Secondgrathnīyāḥ grathnīyātam grathnīyāta
Thirdgrathnīyāt grathnīyātām grathnīyuḥ


PassiveSingularDualPlural
Firstgrathyeya grathyevahi grathyemahi
Secondgrathyethāḥ grathyeyāthām grathyedhvam
Thirdgrathyeta grathyeyātām grathyeran


Imperative

ActiveSingularDualPlural
Firstgrathnāni grathnāva grathnāma
Secondgrathāna grathnītam grathnīta
Thirdgrathnātu grathnītām grathnantu


PassiveSingularDualPlural
Firstgrathyai grathyāvahai grathyāmahai
Secondgrathyasva grathyethām grathyadhvam
Thirdgrathyatām grathyetām grathyantām


Future

ActiveSingularDualPlural
Firstgranthiṣyāmi granthiṣyāvaḥ granthiṣyāmaḥ
Secondgranthiṣyasi granthiṣyathaḥ granthiṣyatha
Thirdgranthiṣyati granthiṣyataḥ granthiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgranthitāsmi granthitāsvaḥ granthitāsmaḥ
Secondgranthitāsi granthitāsthaḥ granthitāstha
Thirdgranthitā granthitārau granthitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagrantha jagranthiva jagranthima
Secondjagranthitha jagranthathuḥ jagrantha
Thirdjagrantha jagranthatuḥ jagranthuḥ


Benedictive

ActiveSingularDualPlural
Firstgrathyāsam grathyāsva grathyāsma
Secondgrathyāḥ grathyāstam grathyāsta
Thirdgrathyāt grathyāstām grathyāsuḥ

Participles

Past Passive Participle
grathita m. n. grathitā f.

Past Active Participle
grathitavat m. n. grathitavatī f.

Present Active Participle
grathnat m. n. grathnatī f.

Present Passive Participle
grathyamāna m. n. grathyamānā f.

Future Active Participle
granthiṣyat m. n. granthiṣyantī f.

Future Passive Participle
granthitavya m. n. granthitavyā f.

Future Passive Participle
grathya m. n. grathyā f.

Future Passive Participle
granthanīya m. n. granthanīyā f.

Perfect Active Participle
jagranthvas m. n. jagranthuṣī f.

Indeclinable forms

Infinitive
granthitum

Absolutive
grathitvā

Absolutive
-grathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria