Declension table of ?grathyamāna

Deva

MasculineSingularDualPlural
Nominativegrathyamānaḥ grathyamānau grathyamānāḥ
Vocativegrathyamāna grathyamānau grathyamānāḥ
Accusativegrathyamānam grathyamānau grathyamānān
Instrumentalgrathyamānena grathyamānābhyām grathyamānaiḥ grathyamānebhiḥ
Dativegrathyamānāya grathyamānābhyām grathyamānebhyaḥ
Ablativegrathyamānāt grathyamānābhyām grathyamānebhyaḥ
Genitivegrathyamānasya grathyamānayoḥ grathyamānānām
Locativegrathyamāne grathyamānayoḥ grathyamāneṣu

Compound grathyamāna -

Adverb -grathyamānam -grathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria