तिङन्तावली ग्रन्थ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्रथ्नाति ग्रथ्नीतः ग्रथ्नन्ति
मध्यमग्रथ्नासि ग्रथ्नीथः ग्रथ्नीथ
उत्तमग्रथ्नामि ग्रथ्नीवः ग्रथ्नीमः


कर्मणिएकद्विबहु
प्रथमग्रथ्यते ग्रथ्येते ग्रथ्यन्ते
मध्यमग्रथ्यसे ग्रथ्येथे ग्रथ्यध्वे
उत्तमग्रथ्ये ग्रथ्यावहे ग्रथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्रथ्नात् अग्रथ्नीताम् अग्रथ्नन्
मध्यमअग्रथ्नाः अग्रथ्नीतम् अग्रथ्नीत
उत्तमअग्रथ्नाम् अग्रथ्नीव अग्रथ्नीम


कर्मणिएकद्विबहु
प्रथमअग्रथ्यत अग्रथ्येताम् अग्रथ्यन्त
मध्यमअग्रथ्यथाः अग्रथ्येथाम् अग्रथ्यध्वम्
उत्तमअग्रथ्ये अग्रथ्यावहि अग्रथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रथ्नीयात् ग्रथ्नीयाताम् ग्रथ्नीयुः
मध्यमग्रथ्नीयाः ग्रथ्नीयातम् ग्रथ्नीयात
उत्तमग्रथ्नीयाम् ग्रथ्नीयाव ग्रथ्नीयाम


कर्मणिएकद्विबहु
प्रथमग्रथ्येत ग्रथ्येयाताम् ग्रथ्येरन्
मध्यमग्रथ्येथाः ग्रथ्येयाथाम् ग्रथ्येध्वम्
उत्तमग्रथ्येय ग्रथ्येवहि ग्रथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्रथ्नातु ग्रथ्नीताम् ग्रथ्नन्तु
मध्यमग्रथान ग्रथ्नीतम् ग्रथ्नीत
उत्तमग्रथ्नानि ग्रथ्नाव ग्रथ्नाम


कर्मणिएकद्विबहु
प्रथमग्रथ्यताम् ग्रथ्येताम् ग्रथ्यन्ताम्
मध्यमग्रथ्यस्व ग्रथ्येथाम् ग्रथ्यध्वम्
उत्तमग्रथ्यै ग्रथ्यावहै ग्रथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्रन्थिष्यति ग्रन्थिष्यतः ग्रन्थिष्यन्ति
मध्यमग्रन्थिष्यसि ग्रन्थिष्यथः ग्रन्थिष्यथ
उत्तमग्रन्थिष्यामि ग्रन्थिष्यावः ग्रन्थिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्रन्थिता ग्रन्थितारौ ग्रन्थितारः
मध्यमग्रन्थितासि ग्रन्थितास्थः ग्रन्थितास्थ
उत्तमग्रन्थितास्मि ग्रन्थितास्वः ग्रन्थितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्रन्थ जग्रन्थतुः जग्रन्थुः
मध्यमजग्रन्थिथ जग्रन्थथुः जग्रन्थ
उत्तमजग्रन्थ जग्रन्थिव जग्रन्थिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रथ्यात् ग्रथ्यास्ताम् ग्रथ्यासुः
मध्यमग्रथ्याः ग्रथ्यास्तम् ग्रथ्यास्त
उत्तमग्रथ्यासम् ग्रथ्यास्व ग्रथ्यास्म

कृदन्त

क्त
ग्रथित m. n. ग्रथिता f.

क्तवतु
ग्रथितवत् m. n. ग्रथितवती f.

शतृ
ग्रथ्नत् m. n. ग्रथ्नती f.

शानच् कर्मणि
ग्रथ्यमान m. n. ग्रथ्यमाना f.

लुडादेश पर
ग्रन्थिष्यत् m. n. ग्रन्थिष्यन्ती f.

तव्य
ग्रन्थितव्य m. n. ग्रन्थितव्या f.

यत्
ग्रथ्य m. n. ग्रथ्या f.

अनीयर्
ग्रन्थनीय m. n. ग्रन्थनीया f.

लिडादेश पर
जग्रन्थ्वस् m. n. जग्रन्थुषी f.

अव्यय

तुमुन्
ग्रन्थितुम्

क्त्वा
ग्रथित्वा

ल्यप्
॰ग्रथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria