Declension table of grathita

Deva

NeuterSingularDualPlural
Nominativegrathitam grathite grathitāni
Vocativegrathita grathite grathitāni
Accusativegrathitam grathite grathitāni
Instrumentalgrathitena grathitābhyām grathitaiḥ
Dativegrathitāya grathitābhyām grathitebhyaḥ
Ablativegrathitāt grathitābhyām grathitebhyaḥ
Genitivegrathitasya grathitayoḥ grathitānām
Locativegrathite grathitayoḥ grathiteṣu

Compound grathita -

Adverb -grathitam -grathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria