Declension table of ?granthiṣyantī

Deva

FeminineSingularDualPlural
Nominativegranthiṣyantī granthiṣyantyau granthiṣyantyaḥ
Vocativegranthiṣyanti granthiṣyantyau granthiṣyantyaḥ
Accusativegranthiṣyantīm granthiṣyantyau granthiṣyantīḥ
Instrumentalgranthiṣyantyā granthiṣyantībhyām granthiṣyantībhiḥ
Dativegranthiṣyantyai granthiṣyantībhyām granthiṣyantībhyaḥ
Ablativegranthiṣyantyāḥ granthiṣyantībhyām granthiṣyantībhyaḥ
Genitivegranthiṣyantyāḥ granthiṣyantyoḥ granthiṣyantīnām
Locativegranthiṣyantyām granthiṣyantyoḥ granthiṣyantīṣu

Compound granthiṣyanti - granthiṣyantī -

Adverb -granthiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria