Declension table of ?grathitavat

Deva

NeuterSingularDualPlural
Nominativegrathitavat grathitavantī grathitavatī grathitavanti
Vocativegrathitavat grathitavantī grathitavatī grathitavanti
Accusativegrathitavat grathitavantī grathitavatī grathitavanti
Instrumentalgrathitavatā grathitavadbhyām grathitavadbhiḥ
Dativegrathitavate grathitavadbhyām grathitavadbhyaḥ
Ablativegrathitavataḥ grathitavadbhyām grathitavadbhyaḥ
Genitivegrathitavataḥ grathitavatoḥ grathitavatām
Locativegrathitavati grathitavatoḥ grathitavatsu

Adverb -grathitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria