Declension table of ?grathnatī

Deva

FeminineSingularDualPlural
Nominativegrathnatī grathnatyau grathnatyaḥ
Vocativegrathnati grathnatyau grathnatyaḥ
Accusativegrathnatīm grathnatyau grathnatīḥ
Instrumentalgrathnatyā grathnatībhyām grathnatībhiḥ
Dativegrathnatyai grathnatībhyām grathnatībhyaḥ
Ablativegrathnatyāḥ grathnatībhyām grathnatībhyaḥ
Genitivegrathnatyāḥ grathnatyoḥ grathnatīnām
Locativegrathnatyām grathnatyoḥ grathnatīṣu

Compound grathnati - grathnatī -

Adverb -grathnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria