Declension table of ?granthiṣyat

Deva

NeuterSingularDualPlural
Nominativegranthiṣyat granthiṣyantī granthiṣyatī granthiṣyanti
Vocativegranthiṣyat granthiṣyantī granthiṣyatī granthiṣyanti
Accusativegranthiṣyat granthiṣyantī granthiṣyatī granthiṣyanti
Instrumentalgranthiṣyatā granthiṣyadbhyām granthiṣyadbhiḥ
Dativegranthiṣyate granthiṣyadbhyām granthiṣyadbhyaḥ
Ablativegranthiṣyataḥ granthiṣyadbhyām granthiṣyadbhyaḥ
Genitivegranthiṣyataḥ granthiṣyatoḥ granthiṣyatām
Locativegranthiṣyati granthiṣyatoḥ granthiṣyatsu

Adverb -granthiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria