Declension table of ?grathitavatī

Deva

FeminineSingularDualPlural
Nominativegrathitavatī grathitavatyau grathitavatyaḥ
Vocativegrathitavati grathitavatyau grathitavatyaḥ
Accusativegrathitavatīm grathitavatyau grathitavatīḥ
Instrumentalgrathitavatyā grathitavatībhyām grathitavatībhiḥ
Dativegrathitavatyai grathitavatībhyām grathitavatībhyaḥ
Ablativegrathitavatyāḥ grathitavatībhyām grathitavatībhyaḥ
Genitivegrathitavatyāḥ grathitavatyoḥ grathitavatīnām
Locativegrathitavatyām grathitavatyoḥ grathitavatīṣu

Compound grathitavati - grathitavatī -

Adverb -grathitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria