Declension table of ?granthiṣyat

Deva

MasculineSingularDualPlural
Nominativegranthiṣyan granthiṣyantau granthiṣyantaḥ
Vocativegranthiṣyan granthiṣyantau granthiṣyantaḥ
Accusativegranthiṣyantam granthiṣyantau granthiṣyataḥ
Instrumentalgranthiṣyatā granthiṣyadbhyām granthiṣyadbhiḥ
Dativegranthiṣyate granthiṣyadbhyām granthiṣyadbhyaḥ
Ablativegranthiṣyataḥ granthiṣyadbhyām granthiṣyadbhyaḥ
Genitivegranthiṣyataḥ granthiṣyatoḥ granthiṣyatām
Locativegranthiṣyati granthiṣyatoḥ granthiṣyatsu

Compound granthiṣyat -

Adverb -granthiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria