Conjugation tables of galbh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstgalbhe galbhāvahe galbhāmahe
Secondgalbhase galbhethe galbhadhve
Thirdgalbhate galbhete galbhante


PassiveSingularDualPlural
Firstgalbhye galbhyāvahe galbhyāmahe
Secondgalbhyase galbhyethe galbhyadhve
Thirdgalbhyate galbhyete galbhyante


Imperfect

MiddleSingularDualPlural
Firstagalbhe agalbhāvahi agalbhāmahi
Secondagalbhathāḥ agalbhethām agalbhadhvam
Thirdagalbhata agalbhetām agalbhanta


PassiveSingularDualPlural
Firstagalbhye agalbhyāvahi agalbhyāmahi
Secondagalbhyathāḥ agalbhyethām agalbhyadhvam
Thirdagalbhyata agalbhyetām agalbhyanta


Optative

MiddleSingularDualPlural
Firstgalbheya galbhevahi galbhemahi
Secondgalbhethāḥ galbheyāthām galbhedhvam
Thirdgalbheta galbheyātām galbheran


PassiveSingularDualPlural
Firstgalbhyeya galbhyevahi galbhyemahi
Secondgalbhyethāḥ galbhyeyāthām galbhyedhvam
Thirdgalbhyeta galbhyeyātām galbhyeran


Imperative

MiddleSingularDualPlural
Firstgalbhai galbhāvahai galbhāmahai
Secondgalbhasva galbhethām galbhadhvam
Thirdgalbhatām galbhetām galbhantām


PassiveSingularDualPlural
Firstgalbhyai galbhyāvahai galbhyāmahai
Secondgalbhyasva galbhyethām galbhyadhvam
Thirdgalbhyatām galbhyetām galbhyantām


Future

MiddleSingularDualPlural
Firstgalbhiṣye galbhiṣyāvahe galbhiṣyāmahe
Secondgalbhiṣyase galbhiṣyethe galbhiṣyadhve
Thirdgalbhiṣyate galbhiṣyete galbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgalbhitāsmi galbhitāsvaḥ galbhitāsmaḥ
Secondgalbhitāsi galbhitāsthaḥ galbhitāstha
Thirdgalbhitā galbhitārau galbhitāraḥ


Perfect

MiddleSingularDualPlural
Firstjagalbhe jagalbhivahe jagalbhimahe
Secondjagalbhiṣe jagalbhāthe jagalbhidhve
Thirdjagalbhe jagalbhāte jagalbhire


Benedictive

ActiveSingularDualPlural
Firstgalbhyāsam galbhyāsva galbhyāsma
Secondgalbhyāḥ galbhyāstam galbhyāsta
Thirdgalbhyāt galbhyāstām galbhyāsuḥ

Participles

Past Passive Participle
galbhita m. n. galbhitā f.

Past Active Participle
galbhitavat m. n. galbhitavatī f.

Present Middle Participle
galbhamāna m. n. galbhamānā f.

Present Passive Participle
galbhyamāna m. n. galbhyamānā f.

Future Middle Participle
galbhiṣyamāṇa m. n. galbhiṣyamāṇā f.

Future Passive Participle
galbhitavya m. n. galbhitavyā f.

Future Passive Participle
galbhya m. n. galbhyā f.

Future Passive Participle
galbhanīya m. n. galbhanīyā f.

Perfect Middle Participle
jagalbhāna m. n. jagalbhānā f.

Indeclinable forms

Infinitive
galbhitum

Absolutive
galbhitvā

Absolutive
-galbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria