Declension table of ?jagalbhāna

Deva

NeuterSingularDualPlural
Nominativejagalbhānam jagalbhāne jagalbhānāni
Vocativejagalbhāna jagalbhāne jagalbhānāni
Accusativejagalbhānam jagalbhāne jagalbhānāni
Instrumentaljagalbhānena jagalbhānābhyām jagalbhānaiḥ
Dativejagalbhānāya jagalbhānābhyām jagalbhānebhyaḥ
Ablativejagalbhānāt jagalbhānābhyām jagalbhānebhyaḥ
Genitivejagalbhānasya jagalbhānayoḥ jagalbhānānām
Locativejagalbhāne jagalbhānayoḥ jagalbhāneṣu

Compound jagalbhāna -

Adverb -jagalbhānam -jagalbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria