Declension table of ?galbhitavya

Deva

NeuterSingularDualPlural
Nominativegalbhitavyam galbhitavye galbhitavyāni
Vocativegalbhitavya galbhitavye galbhitavyāni
Accusativegalbhitavyam galbhitavye galbhitavyāni
Instrumentalgalbhitavyena galbhitavyābhyām galbhitavyaiḥ
Dativegalbhitavyāya galbhitavyābhyām galbhitavyebhyaḥ
Ablativegalbhitavyāt galbhitavyābhyām galbhitavyebhyaḥ
Genitivegalbhitavyasya galbhitavyayoḥ galbhitavyānām
Locativegalbhitavye galbhitavyayoḥ galbhitavyeṣu

Compound galbhitavya -

Adverb -galbhitavyam -galbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria