Declension table of ?galbhya

Deva

NeuterSingularDualPlural
Nominativegalbhyam galbhye galbhyāni
Vocativegalbhya galbhye galbhyāni
Accusativegalbhyam galbhye galbhyāni
Instrumentalgalbhyena galbhyābhyām galbhyaiḥ
Dativegalbhyāya galbhyābhyām galbhyebhyaḥ
Ablativegalbhyāt galbhyābhyām galbhyebhyaḥ
Genitivegalbhyasya galbhyayoḥ galbhyānām
Locativegalbhye galbhyayoḥ galbhyeṣu

Compound galbhya -

Adverb -galbhyam -galbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria