Declension table of ?galbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegalbhiṣyamāṇā galbhiṣyamāṇe galbhiṣyamāṇāḥ
Vocativegalbhiṣyamāṇe galbhiṣyamāṇe galbhiṣyamāṇāḥ
Accusativegalbhiṣyamāṇām galbhiṣyamāṇe galbhiṣyamāṇāḥ
Instrumentalgalbhiṣyamāṇayā galbhiṣyamāṇābhyām galbhiṣyamāṇābhiḥ
Dativegalbhiṣyamāṇāyai galbhiṣyamāṇābhyām galbhiṣyamāṇābhyaḥ
Ablativegalbhiṣyamāṇāyāḥ galbhiṣyamāṇābhyām galbhiṣyamāṇābhyaḥ
Genitivegalbhiṣyamāṇāyāḥ galbhiṣyamāṇayoḥ galbhiṣyamāṇānām
Locativegalbhiṣyamāṇāyām galbhiṣyamāṇayoḥ galbhiṣyamāṇāsu

Adverb -galbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria