Declension table of ?galbhitavat

Deva

MasculineSingularDualPlural
Nominativegalbhitavān galbhitavantau galbhitavantaḥ
Vocativegalbhitavan galbhitavantau galbhitavantaḥ
Accusativegalbhitavantam galbhitavantau galbhitavataḥ
Instrumentalgalbhitavatā galbhitavadbhyām galbhitavadbhiḥ
Dativegalbhitavate galbhitavadbhyām galbhitavadbhyaḥ
Ablativegalbhitavataḥ galbhitavadbhyām galbhitavadbhyaḥ
Genitivegalbhitavataḥ galbhitavatoḥ galbhitavatām
Locativegalbhitavati galbhitavatoḥ galbhitavatsu

Compound galbhitavat -

Adverb -galbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria