Declension table of ?galbhita

Deva

MasculineSingularDualPlural
Nominativegalbhitaḥ galbhitau galbhitāḥ
Vocativegalbhita galbhitau galbhitāḥ
Accusativegalbhitam galbhitau galbhitān
Instrumentalgalbhitena galbhitābhyām galbhitaiḥ galbhitebhiḥ
Dativegalbhitāya galbhitābhyām galbhitebhyaḥ
Ablativegalbhitāt galbhitābhyām galbhitebhyaḥ
Genitivegalbhitasya galbhitayoḥ galbhitānām
Locativegalbhite galbhitayoḥ galbhiteṣu

Compound galbhita -

Adverb -galbhitam -galbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria